Sri Krishnastakam Lyrics

Sri Krishnastakam Lyrics is dedicated to Lord Krishna. Lord Krishna is incarnation of Lord Vishnu. Sri Krishnastakam Lyrics is written by Adi Shankaracharya. Sri Krishnastakam Lyrics video is sung by Madhvi Madhukar Jha. Sri Krishnastakam Lyrics video is composed by Nikhil Bisht and RajKumar. Sri Krishnastakam Lyrics video is released under SubhNir Productions. Flute played in this music video of Sri Krishnastakam Lyrics is played by Gopal Dayal


Sri Krishna Astakam Lyrics


Song Details 

Sri Krishnastakam Lyrics
Lyrics:  Adi Shankaracharya
Singer : Madhvi Madhukar Jha
Music Label : SubhNir Productions
Music Director : Nikhil Bisht and RajKumar
Flute : Gopal Dayal


Sri Krishnastakam Lyrics


।। श्री कृष्णाष्टकम् ।। 

भजे व्रजैकमण्डनं समस्तपापखण्डनं

स्वभक्तचित्तरंजनं सदैव नन्दनन्दनम् |

सुपिच्छगुच्छमस्तकं सुनादवेणुहस्तकं

अनंगरंगसागरं नमामि कृष्णनागरम् || १ ||


मनोजगर्वमोचनं विशाललोललोचनं

विधूतगोपशोचनं नमामि पद्मलोचनम् |

करारविन्दभूधरं स्मितावलोकसुन्दरं

महेन्द्रमानदारणं नमामि कृष्णावारणम् || २ ||


कदम्बसूनकुण्डलं सुचारुगण्डमण्डलं

व्रजांगनैकवल्लभं नमामि कृष्णदुर्लभम् |

यशोदया समोदया सगोपया सनन्दया

युतं सुखैकदायकं नमामि गोपनायकम् || ३ ||



सदैव पादपंकजं मदीय मानसे निजं

दधानमुक्तमालकं नमामि नन्दबालकम् |

समस्तदोषशोषणं समस्तलोकपोषणं

समस्तगोपमानसं नमामि नन्दलालसम् || ४ ||


भुवो भरावतारकं भवाब्धिकर्णधारकं

यशोमतीकिशोरकं नमामि चित्तचोरकम् |

दृगन्तकान्तभंगिनं सदा सदालिसंगिनं

दिने दिने नवं नवं नमामि नन्दसम्भवम् || ५ ||



गुणाकरं सुखाकरं कृपाकरं कृपापरं

सुरद्विषन्निकन्दनं नमामि गोपनन्दनम् |

नवीनगोपनागरं नवीनकेलिलम्पटं

नमामि मेघसुन्दरं तडित्प्रभालसत्पटम् || ६ ||



समस्तगोपनन्दनं हृदम्बुजैकमोदनं

नमामि कुंजमध्यगं प्रसन्नभानुशोभनम् |

निकामकामदायकं दृगन्तचारुसायकं

रसालवेणुगायकं नमामि कुंजनायकम् || ७ ||



विदग्धगोपिकामनोमनोज्ञतल्पशायिनं

नमामि कुंजकानने प्रव्रद्धवन्हिपायिनम् |

किशोरकान्तिरंजितं दृअगंजनं सुशोभितं

गजेन्द्रमोक्षकारिणं नमामि श्रीविहारिणम् || ८ ||


यदा तदा यथा तथा तथैव कृष्णसत्कथा

मया सदैव गीयतां तथा कृपा विधीयताम् |

प्रमाणिकाष्टकद्वयं जपत्यधीत्य यः पुमान

भवेत्स नन्दनन्दने भवे भवे सुभक्तिमान || ९ ||







Benefits of Krishna Madhura Astakam 


If Someone chants  and reciting this Krishna ashtakam early in the mornings will get immense Punya.  All the  sins (Papa) done in his previous births will also be destroyed.



Post a Comment

0 Comments